कृदन्तरूपाणि - अभि + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितञ्चनम्
अनीयर्
अभितञ्चनीयः - अभितञ्चनीया
ण्वुल्
अभितञ्चकः - अभितञ्चिका
तुमुँन्
अभितञ्चितुम् / अभितङ्क्तुम्
तव्य
अभितञ्चितव्यः / अभितङ्क्तव्यः - अभितञ्चितव्या / अभितङ्क्तव्या
तृच्
अभितञ्चिता / अभितङ्क्ता - अभितञ्चित्री / अभितङ्क्त्री
ल्यप्
अभितच्य
क्तवतुँ
अभितक्तवान् - अभितक्तवती
क्त
अभितक्तः - अभितक्ता
शतृँ
अभितञ्चन् - अभितञ्चती
ण्यत्
अभितङ्क्यः - अभितङ्क्या
अच्
अभितञ्चः - अभितञ्चा
घञ्
अभितङ्कः
क्तिन्
अभितक्तिः
अभितञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः