कृदन्तरूपाणि - अति + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितञ्चनम्
अनीयर्
अतितञ्चनीयः - अतितञ्चनीया
ण्वुल्
अतितञ्चकः - अतितञ्चिका
तुमुँन्
अतितञ्चितुम् / अतितङ्क्तुम्
तव्य
अतितञ्चितव्यः / अतितङ्क्तव्यः - अतितञ्चितव्या / अतितङ्क्तव्या
तृच्
अतितञ्चिता / अतितङ्क्ता - अतितञ्चित्री / अतितङ्क्त्री
ल्यप्
अतितच्य
क्तवतुँ
अतितक्तवान् - अतितक्तवती
क्त
अतितक्तः - अतितक्ता
शतृँ
अतितञ्चन् - अतितञ्चती
ण्यत्
अतितङ्क्यः - अतितङ्क्या
अच्
अतितञ्चः - अतितञ्चा
घञ्
अतितङ्कः
क्तिन्
अतितक्तिः
अतितञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः