कृदन्तरूपाणि - उत् + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्तञ्चनम्
अनीयर्
उत्तञ्चनीयः - उत्तञ्चनीया
ण्वुल्
उत्तञ्चकः - उत्तञ्चिका
तुमुँन्
उत्तञ्चितुम् / उत्तङ्क्तुम्
तव्य
उत्तञ्चितव्यः / उत्तङ्क्तव्यः - उत्तञ्चितव्या / उत्तङ्क्तव्या
तृच्
उत्तञ्चिता / उत्तङ्क्ता - उत्तञ्चित्री / उत्तङ्क्त्री
ल्यप्
उत्तच्य
क्तवतुँ
उत्तक्तवान् - उत्तक्तवती
क्त
उत्तक्तः - उत्तक्ता
शतृँ
उत्तञ्चन् - उत्तञ्चती
ण्यत्
उत्तङ्क्यः - उत्तङ्क्या
अच्
उत्तञ्चः - उत्तञ्चा
घञ्
उत्तङ्कः
क्तिन्
उत्तक्तिः
उत्तञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः