कृदन्तरूपाणि - सु + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुतञ्चनम्
अनीयर्
सुतञ्चनीयः - सुतञ्चनीया
ण्वुल्
सुतञ्चकः - सुतञ्चिका
तुमुँन्
सुतञ्चितुम् / सुतङ्क्तुम्
तव्य
सुतञ्चितव्यः / सुतङ्क्तव्यः - सुतञ्चितव्या / सुतङ्क्तव्या
तृच्
सुतञ्चिता / सुतङ्क्ता - सुतञ्चित्री / सुतङ्क्त्री
ल्यप्
सुतच्य
क्तवतुँ
सुतक्तवान् - सुतक्तवती
क्त
सुतक्तः - सुतक्ता
शतृँ
सुतञ्चन् - सुतञ्चती
ण्यत्
सुतङ्क्यः - सुतङ्क्या
अच्
सुतञ्चः - सुतञ्चा
घञ्
सुतङ्कः
क्तिन्
सुतक्तिः
सुतञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः