कृदन्तरूपाणि - अव + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवतञ्चनम्
अनीयर्
अवतञ्चनीयः - अवतञ्चनीया
ण्वुल्
अवतञ्चकः - अवतञ्चिका
तुमुँन्
अवतञ्चितुम् / अवतङ्क्तुम्
तव्य
अवतञ्चितव्यः / अवतङ्क्तव्यः - अवतञ्चितव्या / अवतङ्क्तव्या
तृच्
अवतञ्चिता / अवतङ्क्ता - अवतञ्चित्री / अवतङ्क्त्री
ल्यप्
अवतच्य
क्तवतुँ
अवतक्तवान् - अवतक्तवती
क्त
अवतक्तः - अवतक्ता
शतृँ
अवतञ्चन् - अवतञ्चती
ण्यत्
अवतङ्क्यः - अवतङ्क्या
अच्
अवतञ्चः - अवतञ्चा
घञ्
अवतङ्कः
क्तिन्
अवतक्तिः
अवतञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः