कृदन्तरूपाणि - प्रति + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितञ्चनम्
अनीयर्
प्रतितञ्चनीयः - प्रतितञ्चनीया
ण्वुल्
प्रतितञ्चकः - प्रतितञ्चिका
तुमुँन्
प्रतितञ्चितुम् / प्रतितङ्क्तुम्
तव्य
प्रतितञ्चितव्यः / प्रतितङ्क्तव्यः - प्रतितञ्चितव्या / प्रतितङ्क्तव्या
तृच्
प्रतितञ्चिता / प्रतितङ्क्ता - प्रतितञ्चित्री / प्रतितङ्क्त्री
ल्यप्
प्रतितच्य
क्तवतुँ
प्रतितक्तवान् - प्रतितक्तवती
क्त
प्रतितक्तः - प्रतितक्ता
शतृँ
प्रतितञ्चन् - प्रतितञ्चती
ण्यत्
प्रतितङ्क्यः - प्रतितङ्क्या
अच्
प्रतितञ्चः - प्रतितञ्चा
घञ्
प्रतितङ्कः
क्तिन्
प्रतितक्तिः
प्रतितञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः