कृदन्तरूपाणि - अपि + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपितञ्चनम्
अनीयर्
अपितञ्चनीयः - अपितञ्चनीया
ण्वुल्
अपितञ्चकः - अपितञ्चिका
तुमुँन्
अपितञ्चितुम् / अपितङ्क्तुम्
तव्य
अपितञ्चितव्यः / अपितङ्क्तव्यः - अपितञ्चितव्या / अपितङ्क्तव्या
तृच्
अपितञ्चिता / अपितङ्क्ता - अपितञ्चित्री / अपितङ्क्त्री
ल्यप्
अपितच्य
क्तवतुँ
अपितक्तवान् - अपितक्तवती
क्त
अपितक्तः - अपितक्ता
शतृँ
अपितञ्चन् - अपितञ्चती
ण्यत्
अपितङ्क्यः - अपितङ्क्या
अच्
अपितञ्चः - अपितञ्चा
घञ्
अपितङ्कः
क्तिन्
अपितक्तिः
अपितञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः