कृदन्तरूपाणि - प्र + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतञ्चनम्
अनीयर्
प्रतञ्चनीयः - प्रतञ्चनीया
ण्वुल्
प्रतञ्चकः - प्रतञ्चिका
तुमुँन्
प्रतञ्चितुम् / प्रतङ्क्तुम्
तव्य
प्रतञ्चितव्यः / प्रतङ्क्तव्यः - प्रतञ्चितव्या / प्रतङ्क्तव्या
तृच्
प्रतञ्चिता / प्रतङ्क्ता - प्रतञ्चित्री / प्रतङ्क्त्री
ल्यप्
प्रतच्य
क्तवतुँ
प्रतक्तवान् - प्रतक्तवती
क्त
प्रतक्तः - प्रतक्ता
शतृँ
प्रतञ्चन् - प्रतञ्चती
ण्यत्
प्रतङ्क्यः - प्रतङ्क्या
अच्
प्रतञ्चः - प्रतञ्चा
घञ्
प्रतङ्कः
क्तिन्
प्रतक्तिः
प्रतञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः