कृदन्तरूपाणि - निर् + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तञ्चनम्
अनीयर्
निस्तञ्चनीयः - निस्तञ्चनीया
ण्वुल्
निस्तञ्चकः - निस्तञ्चिका
तुमुँन्
निस्तञ्चितुम् / निस्तङ्क्तुम्
तव्य
निस्तञ्चितव्यः / निस्तङ्क्तव्यः - निस्तञ्चितव्या / निस्तङ्क्तव्या
तृच्
निस्तञ्चिता / निस्तङ्क्ता - निस्तञ्चित्री / निस्तङ्क्त्री
ल्यप्
निस्तच्य
क्तवतुँ
निस्तक्तवान् - निस्तक्तवती
क्त
निस्तक्तः - निस्तक्ता
शतृँ
निस्तञ्चन् - निस्तञ्चती
ण्यत्
निस्तङ्क्यः - निस्तङ्क्या
अच्
निस्तञ्चः - निस्तञ्चा
घञ्
निस्तङ्कः
क्तिन्
निस्तक्तिः
निस्तञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः