कृदन्तरूपाणि - आङ् + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आतञ्चनम्
अनीयर्
आतञ्चनीयः - आतञ्चनीया
ण्वुल्
आतञ्चकः - आतञ्चिका
तुमुँन्
आतञ्चितुम् / आतङ्क्तुम्
तव्य
आतञ्चितव्यः / आतङ्क्तव्यः - आतञ्चितव्या / आतङ्क्तव्या
तृच्
आतञ्चिता / आतङ्क्ता - आतञ्चित्री / आतङ्क्त्री
ल्यप्
आतच्य
क्तवतुँ
आतक्तवान् - आतक्तवती
क्त
आतक्तः - आतक्ता
शतृँ
आतञ्चन् - आतञ्चती
ण्यत्
आतङ्क्यः - आतङ्क्या
अच्
आतञ्चः - आतञ्चा
घञ्
आतङ्कः
क्तिन्
आतक्तिः
आतञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः