कृदन्तरूपाणि - दुर् + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तञ्चनम्
अनीयर्
दुस्तञ्चनीयः - दुस्तञ्चनीया
ण्वुल्
दुस्तञ्चकः - दुस्तञ्चिका
तुमुँन्
दुस्तञ्चितुम् / दुस्तङ्क्तुम्
तव्य
दुस्तञ्चितव्यः / दुस्तङ्क्तव्यः - दुस्तञ्चितव्या / दुस्तङ्क्तव्या
तृच्
दुस्तञ्चिता / दुस्तङ्क्ता - दुस्तञ्चित्री / दुस्तङ्क्त्री
ल्यप्
दुस्तच्य
क्तवतुँ
दुस्तक्तवान् - दुस्तक्तवती
क्त
दुस्तक्तः - दुस्तक्ता
शतृँ
दुस्तञ्चन् - दुस्तञ्चती
ण्यत्
दुस्तङ्क्यः - दुस्तङ्क्या
अच्
दुस्तञ्चः - दुस्तञ्चा
घञ्
दुस्तङ्कः
क्तिन्
दुस्तक्तिः
दुस्तञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः