कृदन्तरूपाणि - परि + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितञ्चनम्
अनीयर्
परितञ्चनीयः - परितञ्चनीया
ण्वुल्
परितञ्चकः - परितञ्चिका
तुमुँन्
परितञ्चितुम् / परितङ्क्तुम्
तव्य
परितञ्चितव्यः / परितङ्क्तव्यः - परितञ्चितव्या / परितङ्क्तव्या
तृच्
परितञ्चिता / परितङ्क्ता - परितञ्चित्री / परितङ्क्त्री
ल्यप्
परितच्य
क्तवतुँ
परितक्तवान् - परितक्तवती
क्त
परितक्तः - परितक्ता
शतृँ
परितञ्चन् - परितञ्चती
ण्यत्
परितङ्क्यः - परितङ्क्या
अच्
परितञ्चः - परितञ्चा
घञ्
परितङ्कः
क्तिन्
परितक्तिः
परितञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः