कृदन्तरूपाणि - उप + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपतञ्चनम्
अनीयर्
उपतञ्चनीयः - उपतञ्चनीया
ण्वुल्
उपतञ्चकः - उपतञ्चिका
तुमुँन्
उपतञ्चितुम् / उपतङ्क्तुम्
तव्य
उपतञ्चितव्यः / उपतङ्क्तव्यः - उपतञ्चितव्या / उपतङ्क्तव्या
तृच्
उपतञ्चिता / उपतङ्क्ता - उपतञ्चित्री / उपतङ्क्त्री
ल्यप्
उपतच्य
क्तवतुँ
उपतक्तवान् - उपतक्तवती
क्त
उपतक्तः - उपतक्ता
शतृँ
उपतञ्चन् - उपतञ्चती
ण्यत्
उपतङ्क्यः - उपतङ्क्या
अच्
उपतञ्चः - उपतञ्चा
घञ्
उपतङ्कः
क्तिन्
उपतक्तिः
उपतञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः