कृदन्तरूपाणि - सम् + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्घाघनम् / संघाघनम्
अनीयर्
सङ्घाघनीयः / संघाघनीयः - सङ्घाघनीया / संघाघनीया
ण्वुल्
सङ्घाघकः / संघाघकः - सङ्घाघिका / संघाघिका
तुमुँन्
सङ्घाघयितुम् / संघाघयितुम्
तव्य
सङ्घाघयितव्यः / संघाघयितव्यः - सङ्घाघयितव्या / संघाघयितव्या
तृच्
सङ्घाघयिता / संघाघयिता - सङ्घाघयित्री / संघाघयित्री
ल्यप्
सङ्घाघ्य / संघाघ्य
क्तवतुँ
सङ्घाघितवान् / संघाघितवान् - सङ्घाघितवती / संघाघितवती
क्त
सङ्घाघितः / संघाघितः - सङ्घाघिता / संघाघिता
शतृँ
सङ्घाघयन् / संघाघयन् - सङ्घाघयन्ती / संघाघयन्ती
शानच्
सङ्घाघयमानः / संघाघयमानः - सङ्घाघयमाना / संघाघयमाना
यत्
सङ्घाघ्यः / संघाघ्यः - सङ्घाघ्या / संघाघ्या
अच्
सङ्घाघः / संघाघः - सङ्घाघा - संघाघा
युच्
सङ्घाघना / संघाघना


सनादि प्रत्ययाः

उपसर्गाः