कृदन्तरूपाणि - आङ् + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आघाघनम्
अनीयर्
आघाघनीयः - आघाघनीया
ण्वुल्
आघाघकः - आघाघिका
तुमुँन्
आघाघयितुम्
तव्य
आघाघयितव्यः - आघाघयितव्या
तृच्
आघाघयिता - आघाघयित्री
ल्यप्
आघाघ्य
क्तवतुँ
आघाघितवान् - आघाघितवती
क्त
आघाघितः - आघाघिता
शतृँ
आघाघयन् - आघाघयन्ती
शानच्
आघाघयमानः - आघाघयमाना
यत्
आघाघ्यः - आघाघ्या
अच्
आघाघः - आघाघा
युच्
आघाघना


सनादि प्रत्ययाः

उपसर्गाः