कृदन्तरूपाणि - निर् + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्घाघणम् / निर्घाघनम्
अनीयर्
निर्घाघणीयः / निर्घाघनीयः - निर्घाघणीया / निर्घाघनीया
ण्वुल्
निर्घाघकः - निर्घाघिका
तुमुँन्
निर्घाघयितुम्
तव्य
निर्घाघयितव्यः - निर्घाघयितव्या
तृच्
निर्घाघयिता - निर्घाघयित्री
ल्यप्
निर्घाघ्य
क्तवतुँ
निर्घाघितवान् - निर्घाघितवती
क्त
निर्घाघितः - निर्घाघिता
शतृँ
निर्घाघयन् - निर्घाघयन्ती
शानच्
निर्घाघयमाणः / निर्घाघयमानः - निर्घाघयमाणा / निर्घाघयमाना
यत्
निर्घाघ्यः - निर्घाघ्या
अच्
निर्घाघः - निर्घाघा
युच्
निर्घाघणा / निर्घाघना


सनादि प्रत्ययाः

उपसर्गाः