कृदन्तरूपाणि - अभि + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिघाघनम्
अनीयर्
अभिघाघनीयः - अभिघाघनीया
ण्वुल्
अभिघाघकः - अभिघाघिका
तुमुँन्
अभिघाघयितुम्
तव्य
अभिघाघयितव्यः - अभिघाघयितव्या
तृच्
अभिघाघयिता - अभिघाघयित्री
ल्यप्
अभिघाघ्य
क्तवतुँ
अभिघाघितवान् - अभिघाघितवती
क्त
अभिघाघितः - अभिघाघिता
शतृँ
अभिघाघयन् - अभिघाघयन्ती
शानच्
अभिघाघयमानः - अभिघाघयमाना
यत्
अभिघाघ्यः - अभिघाघ्या
अच्
अभिघाघः - अभिघाघा
युच्
अभिघाघना


सनादि प्रत्ययाः

उपसर्गाः