कृदन्तरूपाणि - अव + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवघाघनम्
अनीयर्
अवघाघनीयः - अवघाघनीया
ण्वुल्
अवघाघकः - अवघाघिका
तुमुँन्
अवघाघयितुम्
तव्य
अवघाघयितव्यः - अवघाघयितव्या
तृच्
अवघाघयिता - अवघाघयित्री
ल्यप्
अवघाघ्य
क्तवतुँ
अवघाघितवान् - अवघाघितवती
क्त
अवघाघितः - अवघाघिता
शतृँ
अवघाघयन् - अवघाघयन्ती
शानच्
अवघाघयमानः - अवघाघयमाना
यत्
अवघाघ्यः - अवघाघ्या
अच्
अवघाघः - अवघाघा
युच्
अवघाघना


सनादि प्रत्ययाः

उपसर्गाः