कृदन्तरूपाणि - परा + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराघाघणम् / पराघाघनम्
अनीयर्
पराघाघणीयः / पराघाघनीयः - पराघाघणीया / पराघाघनीया
ण्वुल्
पराघाघकः - पराघाघिका
तुमुँन्
पराघाघयितुम्
तव्य
पराघाघयितव्यः - पराघाघयितव्या
तृच्
पराघाघयिता - पराघाघयित्री
ल्यप्
पराघाघ्य
क्तवतुँ
पराघाघितवान् - पराघाघितवती
क्त
पराघाघितः - पराघाघिता
शतृँ
पराघाघयन् - पराघाघयन्ती
शानच्
पराघाघयमाणः / पराघाघयमानः - पराघाघयमाणा / पराघाघयमाना
यत्
पराघाघ्यः - पराघाघ्या
अच्
पराघाघः - पराघाघा
युच्
पराघाघणा / पराघाघना


सनादि प्रत्ययाः

उपसर्गाः