कृदन्तरूपाणि - वि + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विघाघनम्
अनीयर्
विघाघनीयः - विघाघनीया
ण्वुल्
विघाघकः - विघाघिका
तुमुँन्
विघाघयितुम्
तव्य
विघाघयितव्यः - विघाघयितव्या
तृच्
विघाघयिता - विघाघयित्री
ल्यप्
विघाघ्य
क्तवतुँ
विघाघितवान् - विघाघितवती
क्त
विघाघितः - विघाघिता
शतृँ
विघाघयन् - विघाघयन्ती
शानच्
विघाघयमानः - विघाघयमाना
यत्
विघाघ्यः - विघाघ्या
अच्
विघाघः - विघाघा
युच्
विघाघना


सनादि प्रत्ययाः

उपसर्गाः