कृदन्तरूपाणि - प्रति + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिघाघनम्
अनीयर्
प्रतिघाघनीयः - प्रतिघाघनीया
ण्वुल्
प्रतिघाघकः - प्रतिघाघिका
तुमुँन्
प्रतिघाघयितुम्
तव्य
प्रतिघाघयितव्यः - प्रतिघाघयितव्या
तृच्
प्रतिघाघयिता - प्रतिघाघयित्री
ल्यप्
प्रतिघाघ्य
क्तवतुँ
प्रतिघाघितवान् - प्रतिघाघितवती
क्त
प्रतिघाघितः - प्रतिघाघिता
शतृँ
प्रतिघाघयन् - प्रतिघाघयन्ती
शानच्
प्रतिघाघयमानः - प्रतिघाघयमाना
यत्
प्रतिघाघ्यः - प्रतिघाघ्या
अच्
प्रतिघाघः - प्रतिघाघा
युच्
प्रतिघाघना


सनादि प्रत्ययाः

उपसर्गाः