कृदन्तरूपाणि - प्र + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रघाघणम् / प्रघाघनम्
अनीयर्
प्रघाघणीयः / प्रघाघनीयः - प्रघाघणीया / प्रघाघनीया
ण्वुल्
प्रघाघकः - प्रघाघिका
तुमुँन्
प्रघाघयितुम्
तव्य
प्रघाघयितव्यः - प्रघाघयितव्या
तृच्
प्रघाघयिता - प्रघाघयित्री
ल्यप्
प्रघाघ्य
क्तवतुँ
प्रघाघितवान् - प्रघाघितवती
क्त
प्रघाघितः - प्रघाघिता
शतृँ
प्रघाघयन् - प्रघाघयन्ती
शानच्
प्रघाघयमाणः / प्रघाघयमानः - प्रघाघयमाणा / प्रघाघयमाना
यत्
प्रघाघ्यः - प्रघाघ्या
अच्
प्रघाघः - प्रघाघा
युच्
प्रघाघणा / प्रघाघना


सनादि प्रत्ययाः

उपसर्गाः