कृदन्तरूपाणि - परि + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिघाघणम् / परिघाघनम्
अनीयर्
परिघाघणीयः / परिघाघनीयः - परिघाघणीया / परिघाघनीया
ण्वुल्
परिघाघकः - परिघाघिका
तुमुँन्
परिघाघयितुम्
तव्य
परिघाघयितव्यः - परिघाघयितव्या
तृच्
परिघाघयिता - परिघाघयित्री
ल्यप्
परिघाघ्य
क्तवतुँ
परिघाघितवान् - परिघाघितवती
क्त
परिघाघितः - परिघाघिता
शतृँ
परिघाघयन् - परिघाघयन्ती
शानच्
परिघाघयमाणः / परिघाघयमानः - परिघाघयमाणा / परिघाघयमाना
यत्
परिघाघ्यः - परिघाघ्या
अच्
परिघाघः - परिघाघा
युच्
परिघाघणा / परिघाघना


सनादि प्रत्ययाः

उपसर्गाः