कृदन्तरूपाणि - अधि + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिघाघनम्
अनीयर्
अधिघाघनीयः - अधिघाघनीया
ण्वुल्
अधिघाघकः - अधिघाघिका
तुमुँन्
अधिघाघयितुम्
तव्य
अधिघाघयितव्यः - अधिघाघयितव्या
तृच्
अधिघाघयिता - अधिघाघयित्री
ल्यप्
अधिघाघ्य
क्तवतुँ
अधिघाघितवान् - अधिघाघितवती
क्त
अधिघाघितः - अधिघाघिता
शतृँ
अधिघाघयन् - अधिघाघयन्ती
शानच्
अधिघाघयमानः - अधिघाघयमाना
यत्
अधिघाघ्यः - अधिघाघ्या
अच्
अधिघाघः - अधिघाघा
युच्
अधिघाघना


सनादि प्रत्ययाः

उपसर्गाः