कृदन्तरूपाणि - उत् + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्घाघनम्
अनीयर्
उद्घाघनीयः - उद्घाघनीया
ण्वुल्
उद्घाघकः - उद्घाघिका
तुमुँन्
उद्घाघयितुम्
तव्य
उद्घाघयितव्यः - उद्घाघयितव्या
तृच्
उद्घाघयिता - उद्घाघयित्री
ल्यप्
उद्घाघ्य
क्तवतुँ
उद्घाघितवान् - उद्घाघितवती
क्त
उद्घाघितः - उद्घाघिता
शतृँ
उद्घाघयन् - उद्घाघयन्ती
शानच्
उद्घाघयमानः - उद्घाघयमाना
यत्
उद्घाघ्यः - उद्घाघ्या
अच्
उद्घाघः - उद्घाघा
युच्
उद्घाघना


सनादि प्रत्ययाः

उपसर्गाः