कृदन्तरूपाणि - सु + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुघाघनम्
अनीयर्
सुघाघनीयः - सुघाघनीया
ण्वुल्
सुघाघकः - सुघाघिका
तुमुँन्
सुघाघयितुम्
तव्य
सुघाघयितव्यः - सुघाघयितव्या
तृच्
सुघाघयिता - सुघाघयित्री
ल्यप्
सुघाघ्य
क्तवतुँ
सुघाघितवान् - सुघाघितवती
क्त
सुघाघितः - सुघाघिता
शतृँ
सुघाघयन् - सुघाघयन्ती
शानच्
सुघाघयमानः - सुघाघयमाना
यत्
सुघाघ्यः - सुघाघ्या
अच्
सुघाघः - सुघाघा
युच्
सुघाघना


सनादि प्रत्ययाः

उपसर्गाः