कृदन्तरूपाणि - नि + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निघाघनम्
अनीयर्
निघाघनीयः - निघाघनीया
ण्वुल्
निघाघकः - निघाघिका
तुमुँन्
निघाघयितुम्
तव्य
निघाघयितव्यः - निघाघयितव्या
तृच्
निघाघयिता - निघाघयित्री
ल्यप्
निघाघ्य
क्तवतुँ
निघाघितवान् - निघाघितवती
क्त
निघाघितः - निघाघिता
शतृँ
निघाघयन् - निघाघयन्ती
शानच्
निघाघयमानः - निघाघयमाना
यत्
निघाघ्यः - निघाघ्या
अच्
निघाघः - निघाघा
युच्
निघाघना


सनादि प्रत्ययाः

उपसर्गाः