कृदन्तरूपाणि - दुस् + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्घाघनम्
अनीयर्
दुर्घाघनीयः - दुर्घाघनीया
ण्वुल्
दुर्घाघकः - दुर्घाघिका
तुमुँन्
दुर्घाघयितुम्
तव्य
दुर्घाघयितव्यः - दुर्घाघयितव्या
तृच्
दुर्घाघयिता - दुर्घाघयित्री
ल्यप्
दुर्घाघ्य
क्तवतुँ
दुर्घाघितवान् - दुर्घाघितवती
क्त
दुर्घाघितः - दुर्घाघिता
शतृँ
दुर्घाघयन् - दुर्घाघयन्ती
शानच्
दुर्घाघयमानः - दुर्घाघयमाना
यत्
दुर्घाघ्यः - दुर्घाघ्या
अच्
दुर्घाघः - दुर्घाघा
युच्
दुर्घाघना


सनादि प्रत्ययाः

उपसर्गाः