कृदन्तरूपाणि - अप + घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपघाघनम्
अनीयर्
अपघाघनीयः - अपघाघनीया
ण्वुल्
अपघाघकः - अपघाघिका
तुमुँन्
अपघाघयितुम्
तव्य
अपघाघयितव्यः - अपघाघयितव्या
तृच्
अपघाघयिता - अपघाघयित्री
ल्यप्
अपघाघ्य
क्तवतुँ
अपघाघितवान् - अपघाघितवती
क्त
अपघाघितः - अपघाघिता
शतृँ
अपघाघयन् - अपघाघयन्ती
शानच्
अपघाघयमानः - अपघाघयमाना
यत्
अपघाघ्यः - अपघाघ्या
अच्
अपघाघः - अपघाघा
युच्
अपघाघना


सनादि प्रत्ययाः

उपसर्गाः