कृदन्तरूपाणि - प्रति + घघ् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिघघनम्
अनीयर्
प्रतिघघनीयः - प्रतिघघनीया
ण्वुल्
प्रतिघाघकः - प्रतिघाघिका
तुमुँन्
प्रतिघघितुम्
तव्य
प्रतिघघितव्यः - प्रतिघघितव्या
तृच्
प्रतिघघिता - प्रतिघघित्री
ल्यप्
प्रतिघघ्य
क्तवतुँ
प्रतिघघितवान् - प्रतिघघितवती
क्त
प्रतिघघितः - प्रतिघघिता
शतृँ
प्रतिघघन् - प्रतिघघन्ती
ण्यत्
प्रतिघाघ्यः - प्रतिघाघ्या
अच्
प्रतिघघः - प्रतिघघा
घञ्
प्रतिघाघः
क्तिन्
प्रतिघग्धिः


सनादि प्रत्ययाः

उपसर्गाः