कृदन्तरूपाणि - अभि + घघ् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिघघनम्
अनीयर्
अभिघघनीयः - अभिघघनीया
ण्वुल्
अभिघाघकः - अभिघाघिका
तुमुँन्
अभिघघितुम्
तव्य
अभिघघितव्यः - अभिघघितव्या
तृच्
अभिघघिता - अभिघघित्री
ल्यप्
अभिघघ्य
क्तवतुँ
अभिघघितवान् - अभिघघितवती
क्त
अभिघघितः - अभिघघिता
शतृँ
अभिघघन् - अभिघघन्ती
ण्यत्
अभिघाघ्यः - अभिघाघ्या
अच्
अभिघघः - अभिघघा
घञ्
अभिघाघः
क्तिन्
अभिघग्धिः


सनादि प्रत्ययाः

उपसर्गाः