कृदन्तरूपाणि - निर् + घघ् + यङ्लुक् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जाघघनम्
अनीयर्
निर्जाघघनीयः - निर्जाघघनीया
ण्वुल्
निर्जाघाघकः - निर्जाघाघिका
तुमुँन्
निर्जाघघितुम्
तव्य
निर्जाघघितव्यः - निर्जाघघितव्या
तृच्
निर्जाघघिता - निर्जाघघित्री
ल्यप्
निर्जाघघ्य
क्तवतुँ
निर्जाघघितवान् - निर्जाघघितवती
क्त
निर्जाघघितः - निर्जाघघिता
शतृँ
निर्जाघघन् - निर्जाघघती
ण्यत्
निर्जाघाघ्यः - निर्जाघाघ्या
अच्
निर्जाघघः - निर्जाघघा
घञ्
निर्जाघाघः
निर्जाघघा


सनादि प्रत्ययाः

उपसर्गाः