कृदन्तरूपाणि - सम् + घघ् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्घघनम् / संघघनम्
अनीयर्
सङ्घघनीयः / संघघनीयः - सङ्घघनीया / संघघनीया
ण्वुल्
सङ्घाघकः / संघाघकः - सङ्घाघिका / संघाघिका
तुमुँन्
सङ्घघितुम् / संघघितुम्
तव्य
सङ्घघितव्यः / संघघितव्यः - सङ्घघितव्या / संघघितव्या
तृच्
सङ्घघिता / संघघिता - सङ्घघित्री / संघघित्री
ल्यप्
सङ्घघ्य / संघघ्य
क्तवतुँ
सङ्घघितवान् / संघघितवान् - सङ्घघितवती / संघघितवती
क्त
सङ्घघितः / संघघितः - सङ्घघिता / संघघिता
शतृँ
सङ्घघन् / संघघन् - सङ्घघन्ती / संघघन्ती
ण्यत्
सङ्घाघ्यः / संघाघ्यः - सङ्घाघ्या / संघाघ्या
अच्
सङ्घघः / संघघः - सङ्घघा - संघघा
घञ्
सङ्घाघः / संघाघः
क्तिन्
सङ्घग्धिः / संघग्धिः


सनादि प्रत्ययाः

उपसर्गाः