कृदन्तरूपाणि - वि + अति + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यतिपठनम्
अनीयर्
व्यतिपठनीयः - व्यतिपठनीया
ण्वुल्
व्यतिपाठकः - व्यतिपाठिका
तुमुँन्
व्यतिपठितुम्
तव्य
व्यतिपठितव्यः - व्यतिपठितव्या
तृच्
व्यतिपठिता - व्यतिपठित्री
ल्यप्
व्यतिपठ्य
क्तवतुँ
व्यतिपठितवान् - व्यतिपठितवती
क्त
व्यतिपठितः - व्यतिपठिता
शतृँ
व्यतिपठन् - व्यतिपठन्ती
ण्यत्
व्यतिपाठ्यः - व्यतिपाठ्या
अच्
व्यतिपठः - व्यतिपठा
घञ्
व्यतिपाठः
क्तिन्
व्यतिपठितिः


सनादि प्रत्ययाः

उपसर्गाः