कृदन्तरूपाणि - अभि + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपठनम्
अनीयर्
अभिपठनीयः - अभिपठनीया
ण्वुल्
अभिपाठकः - अभिपाठिका
तुमुँन्
अभिपठितुम्
तव्य
अभिपठितव्यः - अभिपठितव्या
तृच्
अभिपठिता - अभिपठित्री
ल्यप्
अभिपठ्य
क्तवतुँ
अभिपठितवान् - अभिपठितवती
क्त
अभिपठितः - अभिपठिता
शतृँ
अभिपठन् - अभिपठन्ती
ण्यत्
अभिपाठ्यः - अभिपाठ्या
अच्
अभिपठः - अभिपठा
घञ्
अभिपाठः
क्तिन्
अभिपठितिः


सनादि प्रत्ययाः

उपसर्गाः