कृदन्तरूपाणि - सु + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुपठनम्
अनीयर्
सुपठनीयः - सुपठनीया
ण्वुल्
सुपाठकः - सुपाठिका
तुमुँन्
सुपठितुम्
तव्य
सुपठितव्यः - सुपठितव्या
तृच्
सुपठिता - सुपठित्री
ल्यप्
सुपठ्य
क्तवतुँ
सुपठितवान् - सुपठितवती
क्त
सुपठितः - सुपठिता
शतृँ
सुपठन् - सुपठन्ती
ण्यत्
सुपाठ्यः - सुपाठ्या
अच्
सुपठः - सुपठा
घञ्
सुपाठः
क्तिन्
सुपठितिः


सनादि प्रत्ययाः

उपसर्गाः