कृदन्तरूपाणि - प्रति + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपठनम्
अनीयर्
प्रतिपठनीयः - प्रतिपठनीया
ण्वुल्
प्रतिपाठकः - प्रतिपाठिका
तुमुँन्
प्रतिपठितुम्
तव्य
प्रतिपठितव्यः - प्रतिपठितव्या
तृच्
प्रतिपठिता - प्रतिपठित्री
ल्यप्
प्रतिपठ्य
क्तवतुँ
प्रतिपठितवान् - प्रतिपठितवती
क्त
प्रतिपठितः - प्रतिपठिता
शतृँ
प्रतिपठन् - प्रतिपठन्ती
ण्यत्
प्रतिपाठ्यः - प्रतिपाठ्या
अच्
प्रतिपठः - प्रतिपठा
घञ्
प्रतिपाठः
क्तिन्
प्रतिपठितिः


सनादि प्रत्ययाः

उपसर्गाः