कृदन्तरूपाणि - परा + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापठनम्
अनीयर्
परापठनीयः - परापठनीया
ण्वुल्
परापाठकः - परापाठिका
तुमुँन्
परापठितुम्
तव्य
परापठितव्यः - परापठितव्या
तृच्
परापठिता - परापठित्री
ल्यप्
परापठ्य
क्तवतुँ
परापठितवान् - परापठितवती
क्त
परापठितः - परापठिता
शतृँ
परापठन् - परापठन्ती
ण्यत्
परापाठ्यः - परापाठ्या
अच्
परापठः - परापठा
घञ्
परापाठः
क्तिन्
परापठितिः


सनादि प्रत्ययाः

उपसर्गाः