कृदन्तरूपाणि - उप + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपपठनम्
अनीयर्
उपपठनीयः - उपपठनीया
ण्वुल्
उपपाठकः - उपपाठिका
तुमुँन्
उपपठितुम्
तव्य
उपपठितव्यः - उपपठितव्या
तृच्
उपपठिता - उपपठित्री
ल्यप्
उपपठ्य
क्तवतुँ
उपपठितवान् - उपपठितवती
क्त
उपपठितः - उपपठिता
शतृँ
उपपठन् - उपपठन्ती
ण्यत्
उपपाठ्यः - उपपाठ्या
अच्
उपपठः - उपपठा
घञ्
उपपाठः
क्तिन्
उपपठितिः


सनादि प्रत्ययाः

उपसर्गाः