कृदन्तरूपाणि - वि + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपठनम्
अनीयर्
विपठनीयः - विपठनीया
ण्वुल्
विपाठकः - विपाठिका
तुमुँन्
विपठितुम्
तव्य
विपठितव्यः - विपठितव्या
तृच्
विपठिता - विपठित्री
ल्यप्
विपठ्य
क्तवतुँ
विपठितवान् - विपठितवती
क्त
विपठितः - विपठिता
शतृँ
विपठन् - विपठन्ती
ण्यत्
विपाठ्यः - विपाठ्या
अच्
विपठः - विपठा
घञ्
विपाठः
क्तिन्
विपठितिः


सनादि प्रत्ययाः

उपसर्गाः