कृदन्तरूपाणि - आङ् + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आपठनम्
अनीयर्
आपठनीयः - आपठनीया
ण्वुल्
आपाठकः - आपाठिका
तुमुँन्
आपठितुम्
तव्य
आपठितव्यः - आपठितव्या
तृच्
आपठिता - आपठित्री
ल्यप्
आपठ्य
क्तवतुँ
आपठितवान् - आपठितवती
क्त
आपठितः - आपठिता
शतृँ
आपठन् - आपठन्ती
ण्यत्
आपाठ्यः - आपाठ्या
अच्
आपठः - आपठा
घञ्
आपाठः
क्तिन्
आपठितिः


सनादि प्रत्ययाः

उपसर्गाः