कृदन्तरूपाणि - उत् + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्पठनम्
अनीयर्
उत्पठनीयः - उत्पठनीया
ण्वुल्
उत्पाठकः - उत्पाठिका
तुमुँन्
उत्पठितुम्
तव्य
उत्पठितव्यः - उत्पठितव्या
तृच्
उत्पठिता - उत्पठित्री
ल्यप्
उत्पठ्य
क्तवतुँ
उत्पठितवान् - उत्पठितवती
क्त
उत्पठितः - उत्पठिता
शतृँ
उत्पठन् - उत्पठन्ती
ण्यत्
उत्पाठ्यः - उत्पाठ्या
अच्
उत्पठः - उत्पठा
घञ्
उत्पाठः
क्तिन्
उत्पठितिः


सनादि प्रत्ययाः

उपसर्गाः