कृदन्तरूपाणि - नि + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निपठनम्
अनीयर्
निपठनीयः - निपठनीया
ण्वुल्
निपाठकः - निपाठिका
तुमुँन्
निपठितुम्
तव्य
निपठितव्यः - निपठितव्या
तृच्
निपठिता - निपठित्री
ल्यप्
निपठ्य
क्तवतुँ
निपठितवान् - निपठितवती
क्त
निपठितः - निपठिता
शतृँ
निपठन् - निपठन्ती
ण्यत्
निपाठ्यः - निपाठ्या
अच्
निपठः - निपठा
घञ्
निपाठः
अप्
निपठः
क्तिन्
निपठितिः


सनादि प्रत्ययाः

उपसर्गाः