कृदन्तरूपाणि - दुस् + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पठनम्
अनीयर्
दुष्पठनीयः - दुष्पठनीया
ण्वुल्
दुष्पाठकः - दुष्पाठिका
तुमुँन्
दुष्पठितुम्
तव्य
दुष्पठितव्यः - दुष्पठितव्या
तृच्
दुष्पठिता - दुष्पठित्री
ल्यप्
दुष्पठ्य
क्तवतुँ
दुष्पठितवान् - दुष्पठितवती
क्त
दुष्पठितः - दुष्पठिता
शतृँ
दुष्पठन् - दुष्पठन्ती
ण्यत्
दुष्पाठ्यः - दुष्पाठ्या
अच्
दुष्पठः - दुष्पठा
घञ्
दुष्पाठः
क्तिन्
दुष्पठितिः


सनादि प्रत्ययाः

उपसर्गाः