कृदन्तरूपाणि - अनु + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुपठनम्
अनीयर्
अनुपठनीयः - अनुपठनीया
ण्वुल्
अनुपाठकः - अनुपाठिका
तुमुँन्
अनुपठितुम्
तव्य
अनुपठितव्यः - अनुपठितव्या
तृच्
अनुपठिता - अनुपठित्री
ल्यप्
अनुपठ्य
क्तवतुँ
अनुपठितवान् - अनुपठितवती
क्त
अनुपठितः - अनुपठिता
शतृँ
अनुपठन् - अनुपठन्ती
ण्यत्
अनुपाठ्यः - अनुपाठ्या
अच्
अनुपठः - अनुपठा
घञ्
अनुपाठः
क्तिन्
अनुपठितिः


सनादि प्रत्ययाः

उपसर्गाः