कृदन्तरूपाणि - अप + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपपठनम्
अनीयर्
अपपठनीयः - अपपठनीया
ण्वुल्
अपपाठकः - अपपाठिका
तुमुँन्
अपपठितुम्
तव्य
अपपठितव्यः - अपपठितव्या
तृच्
अपपठिता - अपपठित्री
ल्यप्
अपपठ्य
क्तवतुँ
अपपठितवान् - अपपठितवती
क्त
अपपठितः - अपपठिता
शतृँ
अपपठन् - अपपठन्ती
ण्यत्
अपपाठ्यः - अपपाठ्या
अच्
अपपठः - अपपठा
घञ्
अपपाठः
क्तिन्
अपपठितिः


सनादि प्रत्ययाः

उपसर्गाः