कृदन्तरूपाणि - परि + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिपठनम्
अनीयर्
परिपठनीयः - परिपठनीया
ण्वुल्
परिपाठकः - परिपाठिका
तुमुँन्
परिपठितुम्
तव्य
परिपठितव्यः - परिपठितव्या
तृच्
परिपठिता - परिपठित्री
ल्यप्
परिपठ्य
क्तवतुँ
परिपठितवान् - परिपठितवती
क्त
परिपठितः - परिपठिता
शतृँ
परिपठन् - परिपठन्ती
ण्यत्
परिपाठ्यः - परिपाठ्या
अच्
परिपठः - परिपठा
घञ्
परिपाठः
क्तिन्
परिपठितिः


सनादि प्रत्ययाः

उपसर्गाः