कृदन्तरूपाणि - अव + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवपठनम्
अनीयर्
अवपठनीयः - अवपठनीया
ण्वुल्
अवपाठकः - अवपाठिका
तुमुँन्
अवपठितुम्
तव्य
अवपठितव्यः - अवपठितव्या
तृच्
अवपठिता - अवपठित्री
ल्यप्
अवपठ्य
क्तवतुँ
अवपठितवान् - अवपठितवती
क्त
अवपठितः - अवपठिता
शतृँ
अवपठन् - अवपठन्ती
ण्यत्
अवपाठ्यः - अवपाठ्या
अच्
अवपठः - अवपठा
घञ्
अवपाठः
क्तिन्
अवपठितिः


सनादि प्रत्ययाः

उपसर्गाः