कृदन्तरूपाणि - अधि + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिपठनम्
अनीयर्
अधिपठनीयः - अधिपठनीया
ण्वुल्
अधिपाठकः - अधिपाठिका
तुमुँन्
अधिपठितुम्
तव्य
अधिपठितव्यः - अधिपठितव्या
तृच्
अधिपठिता - अधिपठित्री
ल्यप्
अधिपठ्य
क्तवतुँ
अधिपठितवान् - अधिपठितवती
क्त
अधिपठितः - अधिपठिता
शतृँ
अधिपठन् - अधिपठन्ती
ण्यत्
अधिपाठ्यः - अधिपाठ्या
अच्
अधिपठः - अधिपठा
घञ्
अधिपाठः
क्तिन्
अधिपठितिः


सनादि प्रत्ययाः

उपसर्गाः