कृदन्तरूपाणि - प्र + पठ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रपठनम्
अनीयर्
प्रपठनीयः - प्रपठनीया
ण्वुल्
प्रपाठकः - प्रपाठिका
तुमुँन्
प्रपठितुम्
तव्य
प्रपठितव्यः - प्रपठितव्या
तृच्
प्रपठिता - प्रपठित्री
ल्यप्
प्रपठ्य
क्तवतुँ
प्रपठितवान् - प्रपठितवती
क्त
प्रपठितः - प्रपठिता
शतृँ
प्रपठन् - प्रपठन्ती
ण्यत्
प्रपाठ्यः - प्रपाठ्या
अच्
प्रपठः - प्रपठा
घञ्
प्रपाठः
क्तिन्
प्रपठितिः


सनादि प्रत्ययाः

उपसर्गाः